नवदिल्ली। प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् देशः हिमाचल-प्रदेशस्य यूनाम् उत्साहेन कौशलेन च लाभान्वितः भवति । सः प्रोक्तवान् यत् अधुना भाजपादलस्य प्राथमिकता...
राष्ट्रीय / National
नवदिल्ली। गृहमन्त्री अमितशाहः प्रोक्तवान् यत् देशस्य सीमानः पूर्णत्वेन सुरक्षितम् अस्ति । किशनगंजे एसएसबी - सशस्त्र सीमा बलस्य शिविरे फतेहपुर -...
(विश्वस्य वृत्तान्तः - सूरतम्)अगरतला। पर्वतीये त्रिपुराराज्ये भाजपाशासनात् बिप्लवकुमार देबस्य निर्गमनेन सार्धं माणिक शाहस्य नेतृत्वं प्रारब्धम्। एकमात्रे राज्यसभासने उपनिर्वाचनकाले पूर्वतनः मुख्यमन्त्री...
नवदिल्ली। उपराष्ट्रपतिः जगदीप धनखडः उक्तवान् यत् वाद-विवाद, चर्चा: च सुशासनस्य आत्मभूताः सन्ति अपि च सामाजिक सद्भावनार्थं स्वतन्त्र-विचाराणां प्रवाहः आवश्यकः। श्रीधनकडवर्यः...
नवदिल्ली। राष्ट्रिय अन्वेषण अभिकरणस्य प्रवर्तन निदेशालयस्य च निशित- दृष्टौ पी.एफ.आई. गुल्म प्रमुखः अपि वर्तते, तस्य गृहे अपि सहसान्वेषणम् आचरितम् ।...
नवदिल्ली। केन्द्रेण पञ्जाब-हरियाणा उत्तरप्रदेश- दिल्ली चेत्येतेषां प्रशासनानि प्रोक्तानि यत्तानि आगामि-मासे परालीति धान्य-तृणानां न प्रज्वालनस्य लक्ष्यं प्राप्तुं पूर्णतया प्रयासं कुर्युः ।...
नवदिल्ली। उच्च रक्तचाप रोगं विरुध्य देशस्य श्लाघनीय प्रयासानां कृते भारतम् संयुक्त राष्ट्र पुरस्कारेण सम्मानितम् अस्ति। देशस्य प्राथमिक स्वास्थ्य-प्रणाल्याः असाधारण कार्याणां...
नवदिल्ली। अशेषे अपि देशे आतङ्कवादिनां कटीभञ्जनाय NIA इति राष्ट्रिय अन्वेषण अभिकरणेन ED इति प्रवर्तन निदेशालयेन च दशाधिकेषु राज्येषु PFI इति...
नवदिल्ली। प्रधानमन्त्री नरेन्द्रमोदी मासस्यास्य सप्तविंशे दिनांके टोक्योनगरे जापानस्य पूर्वप्रधामन्त्रिणः शिंजो आबे इत्येतस्य अन्तिमसंस्कारे भागग्रहणाय जापानं प्रस्थास्यति।नवदेहल्यां वार्ताहरान् संसूचयन् विदेशमन्त्रालयस्य प्रवक्ता...
नवदिल्ली। प्रधानमन्त्रिणा नरेन्द्रमोदिना पी.एम. केयर्स फण्ड इत्यस्य न्यासीपरिषदः उपवेशनस्य अध्यक्षतां निर्वहन्, उदारमनसा योगदानाय च जनानां प्रशंसा कृता। उपवेशनेऽस्मिन् प्रधानमन्त्री सहायताकोषद्वारा...