Vishvasya Vrutantam

सपादलस्य अध्यक्षस्य वक्तव्यं षट्कोटिजनानाम् अपमानम् – मुख्यमन्त्री योगी

निकायनिर्वाचनस्य अन्तिमकाले सोमवासरे मुख्यमन्त्रिणा बाराबङ्की–मिर्जापुर–अयोध्या–चेत्यादिषु जनपदेषु कृतः निर्वाचनप्रचारः

0 96

Get real time updates directly on you device, subscribe now.

(विश्वस्य वृत्तान्तः)

बाराबंकी/मीरजापुर/अयोध्या। मुख्यमन्त्रिणा योगिना आदित्यनाथेन सोमवासरे बाराबङ्की–मीरजापुर–अयोध्या–चेत्यादिषु जनपदेषु भारतीयजनतादलस्य प्रत्याशिभ्यः नगरनिकायनिर्वाचने जेतुम् आह्वानं कृतम्। मुख्यमन्त्रिणा षड्नवतिः विधानसभा उपनिर्वाचने सहयोगीदलाय अपनादलस्य (एस) प्रत्याशिनी रिङ्कीकौल इत्यस्याः पक्षे अपि मतदानं याचितम् । समाजवादीदलस्य राष्ट्रियाध्यक्षस्य वक्तव्ये मुख्यमन्त्रिणा तं प्रति मुखप्रहारं कुर्वता विपक्षदलान् बहु प्रहृतः। तत्रैव विकासकार्याणाम् आधारेण कमलपुष्पं विकसितुम् आह्वानमपि कृतम्।


अयं सपा-बसपा–दलयोः अवकरम् अराजकतां च स्वच्छीकर्तुं निर्वाचनम् अस्ति – योगी

बाराबङ्कीनगरे मुख्यमन्त्रिणा योगिना आदित्यनाथेन सपादलस्य अध्यक्षस्य विषये चर्चा कृता उक्तं च यत् तस्य वक्तव्यं षट्कोटिजनानाम् अपमानम् अस्ति । 2017तमवर्षतः पूर्वं कस्मिन्नपि नगरे गच्छतु, अवकरसमूहः भवति स्म इत्युक्ते नगरस्य परिचयः अवकरसमूहेन दृश्यते स्म । भवन्तः अद्य समाजवादीदलस्य अध्यक्षस्य वक्तव्यं पठितवन्तः स्युः । ते वदन्ति यत् नगरनिगमनिर्वाचनेषु अस्माकं रुचिः एतदर्थं नास्ति यतोहि एतत् अवकरसङ्ग्रहणस्य निर्वाचनम् अस्ति । इत्युक्ते अवकरस्य उत्थापनं तेषां प्रतिष्ठायाः विरुद्धम् अस्ति । उत्तरप्रदेशसदृशस्य राज्यस्य मुख्यमन्त्री भूत्वा एतस्य मृदुशब्दस्य प्रयोगः नगरक्षेत्रेषु निवसतां षट्कोटिजनानाम् अपमानः एव अस्ति । अयम् अवकरः न, सपा-बसपा-दलयोः अवकरान्, मलिनतां, अराजकतां, अवसरवादं च स्वच्छं कर्तुं निर्वाचनम् अस्ति ।

मुख्यमन्त्रिणा उक्तं यत् विश्वस्य विंशतिप्रमुखदेशानां समूहस्य अध्यक्षतां भारतं करोति । रूस-युक्रेन-युद्धकाले भारतीयनागरिकाः सुरक्षितरूपेण निष्कासिताः आसन् । सूडानदेशे आन्तरिकसङ्घर्षस्य कारणात् बृहत्प्रमाणेन हत्याः भवन्ति स्म, अस्मिन् काले भारतं विश्वस्य एकमात्रः देशः आसीत्, यः कावेरी-कार्यक्रमं चालयित्वा स्वनागरिकान् उद्धारितवान् मुख्यमन्त्री बाराबङ्कीजनपदस्य जनान् अवदत् यत् एकतः लखनऊ-नगरे अन्तर्राष्ट्रीय-विमानस्थानकम् अस्ति अपरतः अयोध्यानगरे अन्तर्राष्ट्रीय-विमानस्थानकं निर्मितं भवति अर्थात् यत् भवतः समीपे यत् किमपि अस्ति तत् तत्र विमानस्थानकस्य उपयोगं कर्तुं शक्नुवन्ति ।

ये भवन्तं जलस्य कृते प्रताड़ितवन्तः, तान् एकैकं मताय प्रताड़यन्तु – मुख्यमन्त्री

मिर्जापुरे मुख्यमन्त्रिणा योगिना आदित्यनाथेन यत् ये भवन्तं प्रत्येकं जलबिन्दुं प्रति आकांक्षां जनयन्ति स्म, ते अद्य एकमतस्य आकांक्षां कुर्वन्ति । परिवारवादीनां जनानां विकासेन सह किमपि सम्बन्धः नास्ति । पूर्वं ते जनाः भवतः विकासे बाधाः सृजन्ति स्म, बाधाः स्थापयन्ति स्म । कल्याणकारीयोजनासु दरिद्राः व्यभिचारं कुर्वन्ति स्म । द्विइञ्जनसर्वकारः भवतः पेयजलसमस्यायाः समाधानं कर्तुं गच्छति । अतीव शीघ्रमेव भवन्तः शुद्धं पेयजलं प्राप्नुयुः।

मुख्यमन्त्रिणा योगिना षड्नवतिः विधानसभास्थले उपनिर्वाचनाय आयोजिता जनसभा सम्बोधिता । मुख्यमन्त्रिणा योगिना उक्तं यत् माँविन्ध्यवासिन्याः निवासे भव्यवीथिकायाः निर्माणकार्यं प्रचलति । अस्माभिः एतत् धामम् अपि जलमार्गेण सह सम्बद्धः कृतः, तस्य जेट्टीकार्यं सम्पन्नम् अस्ति । अनेन सह अत्रत्यानां कृषकाणां उत्पादनानि देशस्य विश्वस्य च विपण्यं सहजतया प्राप्यन्ते । एतस्मात् कारणात् अत्रत्याः कृषकाः स्वस्य उत्पादनस्य उत्तमं मूल्यं प्राप्तुं शक्नुवन्ति । मुख्यमन्त्रिणा योगिना उक्तं यत् मिर्जापुरे चिकित्सामहाविद्यालयस्य सुविधा अपि प्रदत्ता अस्ति। अत्र विन्ध्यवासिनी विश्वविद्यालयस्य निर्माणं क्रियते ।


रामभक्तजनेषु भुशुण्डिप्रहारं कृतवद्भ्यः मतं प्राप्यते तु असम्यक् सन्देशः गमिष्यति – योगी

रामनगर्यां मुख्यमन्त्रिणा योगिना आदित्यनाथेन उक्तं यत् अयोध्यातः कोऽपि जनः लोकतन्त्रस्य अस्मिन् पर्वणि विजयं प्राप्य गच्छति तु अत्रत्यः विषये उत्तमायाः धारणायाः निर्माणं भवति परञ्च यदा रामभक्तजनेषु भुशुण्डिप्रहारं क्रियमाणः किञ्चित् अपि मतं प्राप्नोति तदा तस्य असम्यक् सन्देशः गच्छति । जनानां मनसि धारणा गच्छति यत् एतत् सर्वं किं भवति । अयोध्या अस्माकं अस्ति तस्य प्रति अस्माकं सामूहिकं दायित्वमपि अस्ति । मुख्यमन्त्रिणा योगिना उक्तं यत् वयं अयोध्यां विकासस्य उच्चतमं शिखरं प्रति नेष्यामः । षड्वर्षाणि पूर्वं यदि भवन्तः कुत्रचित् आगमिष्यन्तः स्युः तर्हि उत्तरप्रदेशस्य सतां विषये सद्भावः न भवति स्म, परन्तु अद्य उत्तरप्रदेशस्य नाम्नि सर्वत्र आदरः प्राप्स्यते ।

सर्वे वदिष्यन्ति यत् भवन्तः उत्तरप्रदेशतः आगतः सन्ति अपि च साधवः सन्ति तु स्वर्णे आभरणम् इति । मुख्यमन्त्रिणा उक्तं यत् दीपोत्सवः अस्मान् त्रेतायुगं प्रति नयति । अयोध्याम् आगन्तुं जगत् स्पृहति । अस्मिन् वर्षे एव रामनवम्यां पञ्चत्रिंशतलक्षं भक्ताः अयोध्यां प्राप्तवन्तः आसन् । जनवरीमासे यदा भगवतः श्रीरामस्य भव्यमन्दिरस्य निर्माणं सम्पन्नं भविष्यति तदा एककोटिभ्यः अधिकाः भक्ताः आगमिष्यन्ति । अयोध्या यथा यथा उत्तमः, सुन्दरः, स्वच्छः भविष्यति, तथैव सनातनधर्मस्य, पूज्यसन्तानां, तीर्थस्थानानां, भारतस्य च विषये देशे विश्वे च उत्तमः आभासः गमिष्यति ।

रामजन्मभूम्यान्दोलने तस्य त्रीणि सन्ततयः संलग्नाः इति मुख्यमन्त्री उक्तवान् । अस्माकं सन्ततिः सौभाग्यशालिनी अस्ति यत् भगवान् श्रीरामः अयोध्यायां स्वस्य भव्यमन्दिरं उपविश्य स्वस्य आशीर्वादस्य वर्षणं करिष्यति इति पश्यन्ती अस्ति । पुनः सन्तसङ्गमे भारतं सनातनधर्मपरम्परायाः वैश्विकप्रतिष्ठां दातुं अभियानम् अस्ति । सूर्यवंशस्य राजधानी इति कारणेन वयं सौरनगरं कर्तुं गच्छामः इति मुख्यमन्त्री अवदत्। प्रथमं वयं अयोध्यायां नगरनिगमं निर्मितवन्तः येन तस्य विकासः उत्तमः सुरक्षितः च नगरः भवितुम् अर्हति । ततः मण्डलस्य आयुक्तस्य च नाम परिवर्तनं जातम् । अधुना अन्तर्राष्ट्रीयविमानस्थानकं निर्मायते । अयोध्यातः जलमार्गान् आरभेमः।

Leave A Reply

Your email address will not be published.