केन्द्रीयसंस्कृतविश्वविद्यालये राष्ट्रीयसेवायोजनायाः स्थापनादिनं पालितम्

(प्रेषकः डो. धनंजय भंजः)
तिरुपति। आन्ध्रप्रदेशस्य तिरुपतिनगरे केन्द्रीयसंस्कृतविद्यापीठे राष्ट्रीय सेवायोजना इत्यस्याः स्थापनादिनस्य समारोहः आयोजितः। विद्यापीठपरिसरे सप्तशाखानां विकाससेवाकार्येण मानवजातेः विकासः, राष्ट्रस्य निर्माणं तथा राष्ट्रीयताबोधस्य व्यापकप्रसारणं च भवति। प्रवेशमार्गे भारतमाताप्रतिमायाः समीपे कार्यक्रमोपरि चर्चासत्रमायोजितम्। प्रभूबालाजी इत्यस्य कृते डॉ. पीटीजीआरआर आचार्यः, डॉ. डी.ज्योथी, वैदिकप्रार्थनया अतिथीनां स्वागतेन च सह अयमारंभं कृतवन्तौ। संयोजकः प्रो.एस.एन. आचार्यः विश्वविद्यालयस्य नियमितकार्याणां वार्षिकं विवरणमुपस्थापितवान । सम्मानितातिथिः सी.वेंकटेश्वरः, कुलपतिः प्राचार्यः वी.मूरलीधर शर्मा, प्रो. आर.सदाशिव मूर्त्तिः, प्रो. सी.के.राघवनः, अन्ये च महानुभावाः एनएसएस परियोजनायाः इतिवृत्तं सप्रमाणं वर्णितवान्। अन्ते च डॉ.ए.चंदूलालः धन्यवादार्पणं करोति स्म।