(विश्वस्य वृत्तान्तः)राजकोट। ग्रामीणस्तरे गतरविवासरे मतदानकाले 105 वर्षीया वरिष्ठतमा नागरिका हीराबा अपि मतदानकेन्द्रे गत्वा मतदानं कृतवती। महात्मा गान्धिनः नेतृत्वे ऐतिहासिकी दाण्डीयात्रा...
Month: February 2021
(विश्वस्य वृत्तान्तः)वडोदरा। स्वराजनिर्वाचनकाले संतरामपुरनगरे कांग्रेस-समर्थकानामुपरि घातकाक्रमणेन त्रयः नागरिकाः आहता। हस्तपादोपरि मरणान्तकाक्रमणाय भाजपानेतृणां सहयोगः अनुमीयते। भाजपप्रार्थिनः विलम्बिते रात्रौ अनर्थं कृतवन्तः इति...
(विश्वस्य वृत्तान्तः)ओलपाड। गतरविवासरे सूरत-ग्रामीणस्तरे मतदानकाले राज्यमन्त्री-विधायक-सांसदानां कृते मतदानकुटीरेषु समर्थकानां समागमनं बभूव। ओलपाडनगरस्य विधायकः मुकेश पटेलः प्रातःकाले मतदानं कृतवान्। प्राथमिकविद्यालये पटेलस्य...
(विश्वस्य वृत्तान्तः)सूरतम्। पालिका-तालुका-पंचायतेषु गतदिवसे मतदानकाले ग्रामीणेषु जागरुकता अत्यधिका इति प्रमाणिता। सूरत-तापीमंडलयोः प्रातः दशवादनपर्यन्तं मतदानं प्रतिशतं 10 आसीत्। तत्र सूरतमनपायाः कृते...
वार्ताहर: कैलाशवर्मा, संस्कृतशिक्षकःअद्य शासकीय उत्कृष्ठ विद्यालये छैगांवमाखनग्रामे संस्कृत भारती मालवा प्रान्तस्य मार्गदर्शने संस्कृत सम्मेलनस्य आयोजनम् अभवत् । तस्मे बहवःछात्राः सहभागिं...
(विश्वस्य वृत्तान्तः)गान्धीनगरम्। गुजरातराज्यस्य ग्रामीणक्षेत्रेषु पालिकासु, ग्रामपंचायतेषु स्वराजनिर्वाचने 45 सहस्त्रं सुरक्षासेवकाः नियोजिताः आसन्। एतेषु केन्द्रीयरिजर्व पुलिसबलमपि संपृक्तम्। राज्ये 26 सहस्त्रं जनाः...
(विश्वस्य वृत्तान्तः)वडोदरा। गुजरातराज्ये कोरोना-संक्रमणस्य प्रकोपः द्वितीयवारं प्रतीयते। भारतस्य येषु नवसु प्रदेशेषु पीडितानां संख्यायां वृद्धिः परिलक्ष्यते, तेषां कृते गुजरातराज्ये प्रवेशः कठिनः...
(विश्वस्य वृत्तान्तः)अहमदाबाद। गुजरातप्रदेशे मनपानिर्वाचने राष्ट्रीयकांग्रेसस्य विफलप्रयासः संजातः। षड्सु मनपाक्षेत्रेषु प्राचीनतमस्य संगठनस्य पराजयेन आपदलस्य अभ्युत्थानेन यत्र भाजपासंगठने चिन्ता द्विगुणिता तत्र कार्यकारी...
(विश्वस्य वृत्तान्तः)विरपुरम्। महिसागरजिलायाः विलपुर-संभागे दिव्याङ्गजनेषु पालिका-निर्वाचनं प्रति जागरूकता प्रशंसनीया। मुक्तधरा अन्धजनेषु अन्ये च 317 सदस्याः प्रातः कालादेव मतदानकेन्द्रेषु आगताः। लोकतंत्रं...
(विश्वस्य वृत्तान्तः)वडोदरा। मध्यगुजरातस्य छोटाउदेपुरम्, पंचमहालम् इति जनपदयोः नागरिकेषु विरक्तिभावः दरीदृश्यते। भाजपाशासनेन विगतेषु 25 वर्षेषु एतेषु क्षेत्रेषु विकसः न कृतः। विधायकाः,...