(विश्वस्य वृत्तान्तः) वडोदरा।सामान्यतः राजनीतौ वंशवादम्, परिवारवादं च कांग्रेससंगठने सर्वाधिकमिति विपक्षनेतृभिः प्रचार्यते परन्तु परवर्त्तिनि संसारे भाजपादलमपि वंशवादस्य पृष्ठपोषकतां करोति इति प्रमाणं...
Month: January 2021
(विश्वस्य वृत्तान्तः) सूरतम्। सूर्यपुरनगरस्य महनीयता अशेषा। तासु शिल्प-शिक्षा-समाजसेवा-संगठनात्मकप्रवृत्तयः अन्यतमाः। नृत्य-साहित्य-संगीतादि ललित कलासु सूरतस्य वदान्तमहन्तः महानुभावाः राष्ट्रस्यं गौरवगाथां प्रचारयति। आर्थिकनगरे सूर्यपुरे...
(विश्वस्य वृत्तान्तः) सूरतम्। भारतस्य स्वाधिनतायै लक्षाधिकानां सैनिकानाम् आत्मबलिदानस्य पूण्यसंस्मरणकाले सूरतनगरस्य विविधसंभागेषु मौनव्रतेन पालनं बभूव। शासकीयकार्यालयेषु, विविधसामाजिकसंगठनेषु प्रतिनिधिमण्डलैः अमूल्यरत्नानां जीवनदानस्य अपूर्वगुणवर्णनं...
(विश्वस्य वृत्तान्तः) गोधरा। पंचमहालजिलायां युवाविकासविभागपक्षतः वसंतोत्सवचित्रप्रतियोगितायाः आयोजनं क्रियते। गुजरातप्रदेशे क्रीडा-युवा-संस्कृतिमन्त्रालयस्य नेतृत्वे प्रथमपर्याये प्रान्तीयस्तरे, तदनु प्रादेशिकस्तरे चित्रकलास्पर्धायाः प्रतिवर्षमायोजनं भवति। फरवरीमासस्य द्वितीयसप्ताहपर्यन्तं...
(विश्वस्य वृत्तान्तः) सूरतम्।वैश्विकसंक्रमणस्य कुप्रभावेण यत्र जनजीवनं ध्वस्तं तत्र सूरतमहानगरपालिका, गुजरातप्रदेश शासनं, केन्द्रीय-आयुषमन्त्रालयः इत्येषां संयक्ताभियानेन कोरोनानिरोधिटीकाकरणं सक्रियं भवति। सूरतजिलायाः सर्वेषु उपमण्डलेषु...
(विश्वस्य वृत्तान्तः) उंझा।उत्तरगुजरातस्य पाटीदारसमाजस्य अग्रण्यः राजनेतारः दीर्घवर्षादनन्तरं पुनः सक्रियराजनीतौ अवतीर्णाः। मनपा-नगरपालिकादिषु निर्वाचनेषु पाटीदारवर्गात् यथायोग्यं प्रतिनिधित्वं काम्यते अतः निर्वाचनरणांगणे सर्वे तत्परतां...
(विश्वस्य वृत्तान्तः) सूरतम्।द्रूतसंवर्धिते सूरतवत् विक्षिप्ते महानगरे पर्यावरणक्षेत्रे विविधविकासकार्येषु प्रगतिगाथा संप्रति विदेशेषु प्रस्थाप्यते। फ्रांसराष्ट्रस्य पर्यावरणमन्त्री बाराबारा पोम्पीलो 15 सहकर्मिभिः सह सूरतमहानगरस्य...
(विश्वस्य वृत्तान्तः) भरुच। गुजरातस्य दिवंगतस्य वरिष्ठसांसदस्य अहमद पटेलस्य आत्मजः फैजल अहमदः एतत् स्पष्टं करोति यत् सः जीवनकाले कदापि राजनीतिं न...
(विश्वस्य वृत्तान्तः) गाजीपुरम्।उत्तरप्रदेशस्य गाजीपुरजिलायां विरोधिभिः कृषकैः सह भीम आर्मी (सेना) प्रमुखस्य चन्द्रशेखर आजादस्य साक्षात्कारः बभूत्।कृषकनेता राकेश टिकैतः उक्तवान् यत् कृषिनीतिनां...
(विश्वस्य वृत्तान्तः) हैदराबाद।तेलंगानाराज्यभाजपाविधायकः टी. राजासिंहः अनैतिककर्मसु संपृक्तः सन् एकवर्षात्मकं कारावरणं कुर्यात् इति न्यायालयात् ऐतिहासिकः आदेशः पराप्तः। टी.राजासिंहः 2015 तमवर्षे हैदराबाद-महानगरस्य...