(वार्ताहरः सोमदत्त शर्मा आसरी)हरियाणाप्रदेशः। कोरोनासम्भाविततृतीयतरङ्गात्पूर्वमेव शिक्षाविभागेन विद्यार्थिनाङ्कृतेऽत्यावश्यकोपायानाम्प्रबन्धःकृतः। विद्यालयेषु छात्राणान्न केवलन्तापमानपरीक्षणमपित्वधुना तेषां वायोस्स्तरस्यापिपरीक्षणम्भविष्यति।अस्य कृते शिक्षाविभागेन हिसारमण्डलस्य प्राथमिकेभ्यस्तथा माध्यमिकेभ्यो विद्यालयेभ्यः 750 आक्सीमीटराणि...
हरियाणा / Haryana
(वार्ताप्रेषिका रजनी सैनी)हरियाणाप्रदेशः। भारतं शीघ्रमेव मेलिष्यति सिंगल डोज कोरोना वैक्सीन- जानसन एंड जानसन। कोरोना वैक्सीन संबंधे देशे एकोऽपि प्रसन्नः वार्ता...
(वार्ताहरः सोमदत्त शर्मा आसरी)हरियाणाप्रदेशः। कपिस्थले-राजरक्षकैः विना मुखावरणं सप्त चत्वारिंशज्जनानान्तथा यातायातनियमानामवहेलनाकर्तृणान्नवनवतिःवाहनचालकानामुपरि शुल्कव्यवस्था कृता। राजरक्षकप्रवक्तामहोदयेनोदीरितं यत्कोविड-19 अस्यावहेलनाकर्तृणाम्मनुजानाम्प्रतिपक्षैतादृशी व्यवस्था कृता यत्कोऽपि जनोऽस्य नियमस्यावहेलनां...
(प्रेषकः सोमदत्त शर्मा आसरी)हरियाणा। सन्दर्भेsस्मिन् प्रतिष्ठितस्य ज्योतिर्विदः डॉ.नवीनशर्मणः फेसबुकपृष्ठं अप्रैलमासस्य २०तमे दिनांके केनचित् अज्ञातव्यक्तिना हैक कृता। अनन्तरम् अप्रैलमासस्य २७ दिनांकारभ्य...
पीपीपी कार्डधारकपरिवारसदस्येभ्यः पञ्चसहस्र-रुप्यकाणि तथा विद्युदुपभोक्तृभ्यःसुखसन्देशः (वार्ताहरः सोमदत्त शर्मा आसरी)हरियाणाप्रदेशः। हरियाणाराज्यस्य द्वादशलक्षाधिकानां मनुष्याणां परिवारपरिचयपत्रयुक्तानाङ्कृते राज्यसर्वकारःपञ्चसहस्ररूप्यकाणि सहायताराशिन्दास्यति।अप्रैलमईजूनमासानां सामान्यविद्युन्मूल्यं यदि पञ्चाशत्प्रतिशततःन्यूनं वर्तते तर्हि...
(वार्ताहर: - जगदीश: डाभी)हरियाणा। ॐ सत्यम् शिवम् सुन्दरम् आयोजकमण्डल विश्व संस्कृतम् द्वारा राष्ट्रिय संस्कृत परिचर्चाया: अष्ट परिसंवादस्य आयोजनम् गूगल मीट...
(वार्ताहरः सोमदत्त शर्मा आसरी)हरियाणाप्रदेश:। श्रीकृष्णसङ्ग्रहालये कुरुक्षेत्रनगरे आयोजितायां श्रीमद्भगवद्गीतोपरि साप्ताहिकीसङ्गोष्ठ्यां हरियाणाप्रान्तस्य बहि:स्थानां च विदुषां समवाय एकत्रितोऽभवत्।प्रारम्भे मङ्गलाचरणं श्रीरविदत्तशर्मणा विहितं तथा विद्यालक्ष्मी...
(वार्ताहर: - प्रह्लादः करनाल:, हरियाणातः)सूचीकरणाय जनजागृत्यर्थं हाॅन्ग-काॅन्ग देशस्य 'सिनो-ग्रुप' नामधेया संस्था एतं प्रचयनप्रस्तावं चालितवती। संस्थैषा भवननिर्माणकार्यं करोति। प्रस्तावेऽस्मिन् एतया संस्थया...
(वार्ताहरः सोमदत्त शर्मा आसरी)हरियाणाप्रदेशः जीन्दनगरे कोरोना महामारीतः सुरक्षार्थं स्वास्थ्यविभागस्य पार्श्वे वैक्सीनेशनस्य न्यूनता वर्तते। तस्मात्कारणात् सीमितस्थानेषु वैक्सीनेशस्य अभियानं प्रचलदस्ति। अष्टादशतःपञ्चचत्वारिंशदायुःपरिमाणजनेभ्यःशनिवासरे तथा...
स्वकीयै: विशिष्टै: कार्यै: शिक्षाजगति ख्याति लब्धा: डाॅ रुद्रदत्त शास्त्री महोदयरूपेण अद्य एक युगस्यान्तं जातम् (विश्वस्य वृत्तान्त:, वार्ताहर: रघु वत्स:)हरियाणा। स्वकीयै:...