(विश्वस्य वृत्तान्तः - सूरतम्)प्रयागराज। उत्तरप्रदेशस्य इलाहाबाद केन्द्रीयविश्वविद्यालये वर्धितशिक्षणशुल्कस्योपरि छात्रेषु विरोधः वर्धते। छात्रसंगठनानि राजनैतिकपृष्ठपोषकतां प्राप्य उग्ररुपं धारयन्ति। गतवर्षापेक्षया चलिते शैक्षणिके सत्रे...
उत्तरप्रदेशः
(विश्वस्य वृत्तान्तः)लखनऊ। स्वीयया उच्चबुद्धिमत्या सम्पूर्णदेशस्य वैज्ञानिकेभ्यः कौतुकस्य विषयः जातः एकादशवर्षीयः यशवर्धनः शनिवासरे मुख्यमन्त्रिणा योगिना आदित्यनाथेन सह मेलनं कृतवान् । परिजनैः...
(विश्वस्य वृत्तान्तः - सूरतम्)लखनऊ। सुशासनस्य नाम्ना उत्तरप्रदेशे एकस्मिन दिने 14 प्रशासकानां स्थानान्तरणेन सह द्वयोः वरिष्ठयोः पुलिसप्रशासकयोः च अन्यत्र प्रेषणं बभूव।...
(विश्वस्य वृत्तान्तः - सूरतम्)लखनऊ। उत्तरप्रदेश संस्कृत संस्थानेन संपृक्ताः देशस्य विदेशस्य च छात्राः केवलं संस्कृतं वक्तुं जानन्ति अपि च संस्कृतेन प्रशासनिकसेवायाः...
प्रेषक: - प्रह्लाद:उत्तरप्रदेशसर्वकारेण 'बेसिक'शिक्षापरिषदि शिक्षकेभ्यः एकपञ्चाशत्सहस्रादपि अधिकपदेषु पूर्त्याः घोषणा कृता अस्ति। सर्वकारेण ट्विटरमाध्यमेन सूचना एषा दत्ता। तत्रैव परीक्षानियामकप्राधिकारिणा अध्यापकपरीक्षापात्रतापरीक्षायाः कृते...
(विश्वस्य वृत्तान्तः - सूरतम्)लखनऊ। कोरोणाकाले शर्करगाराणां सञ्चालनेन सह प्रदेशसर्वकारेण इक्षुकृषकेभ्यः समये परिशोधनं कृत्वा तेभ्यः महती सहायता प्रदत्ता । प्रदेशसर्वकारानुसारं 2020-21तमे...
उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा 2021-तमवर्षस्य अगस्तमासस्य 20-तमे दिनाङ्के संस्कृतसप्ताहावसरे विंशतिदिवसीयाय ( प्रतिदिनं यावत् घण्टात्मककालाय ) प्रथमस्तरीय-संस्कृतभाषाशिक्षणस्य द्वितीयचक्राय 5329 पञ्जीकृतवद्भ्यः उत्तरप्रदेशसंस्कृतसंस्थानस्य 36 संस्कृतभाषाप्रशिक्षकैः 44...
(विश्वस्य वृत्तान्तः - सूरतम्)लखनऊ। बनारसहिन्दूविश्वविद्यालयेन हिन्दीभाषायाम् अपि अभियांत्रिकीं पाठयिष्यते । नूतनसत्रारभ्य विश्वविद्यालयेन अभियांत्रिकीछात्रेभ्यः हिन्दीभाषायां अध्ययनस्य विकल्पः उपलब्ध्यते । एतन्निमित्तं सज्जता...
(विश्वस्य वृत्तान्तः - सूरतम्)लखनऊ। क्रीडावर्धने संलग्नेन राज्यसर्वकारेण प्रदेशस्य क्रीडास्थलानां परिवर्तनेन सह तत्रत्यां सुन्दरतां वर्धयितुं संरक्षणाय च अनेकाः व्यवस्थाः अपि कृताः...
(विश्वस्य वृत्तान्तः - सूरतम्)लखनऊ। प्रदेशस्य राजकीयौद्योगिकप्रशिक्षणसंस्थानानि अधुना सौर–ऊर्जया प्रकाशिष्यन्ते। सर्वकारेण औद्योगिकप्रशिक्षणसंस्थानस्य भवनेषु ऊर्जासंयन्त्राणि स्थाप्यते। अनेन अत्र पठद्भ्यः छात्रेभ्यः निर्बाधापूर्तिः प्राप्तुं...