(वार्ताहरः राजेन्द्र उपाध्याय)सूरतम्। सूरतनगरस्य सगर्भामहिलानां कृते, नवजातशिशूनां तथा किशोराणां स्वास्थ्यवर्धनाय पोषकतत्व वितरणाभियानं समायोजितम्। कुपोषणजन्यबालानां करुण निधनं न भवेत् तदुपरि सर्वभारतीयस्तरे...
Murtaza Khambhatwala
(वार्ताहरः संदीप राजपूत)सूरतम्। आगामिनि दिपावलीपर्वणि सूरतनगरस्य विमानस्थानकात् यात्रीसंख्यायां वृद्धिः भविष्यतीति विचार्य यात्राशुल्कं द्विगुणितं भविष्यति। विशेषोत्सवकाले सामान्यतः यात्रीणां कृते अतिरिक्तधनव्ययस्य प्रभावः...
इदानीं साम्प्रतं यावत् प्रवर्तमाने वर्षे अस्माकं देशस्य प्रतिभूति विपणीनां क्षेत्रं निखिलमपि प्रपञ्चे कुबेरवत् भद्रातां साम्पत्यायां निर्मातृ रूपेण विद्यते। विगतवर्षस्य...
महाराजाग्रसेनस्य 5145 तमजन्माब्दिपालनावसरे तुलसीपादम तोरणस्पर्धा, गरबानृत्यप्रतियोगिता च आयोजिते।समाजस्य सर्वे पदाधिकारिणः प्रतिभागिनः सोत्साहं समागताः आसन्।
(विश्वस्य वृत्तान्तः - सूरतम्)लखनऊ। उत्तरप्रदेश संस्कृत संस्थानेन संपृक्ताः देशस्य विदेशस्य च छात्राः केवलं संस्कृतं वक्तुं जानन्ति अपि च संस्कृतेन प्रशासनिकसेवायाः...
प्रेषक: - प्रह्लाद:उत्तरप्रदेशसर्वकारेण 'बेसिक'शिक्षापरिषदि शिक्षकेभ्यः एकपञ्चाशत्सहस्रादपि अधिकपदेषु पूर्त्याः घोषणा कृता अस्ति। सर्वकारेण ट्विटरमाध्यमेन सूचना एषा दत्ता। तत्रैव परीक्षानियामकप्राधिकारिणा अध्यापकपरीक्षापात्रतापरीक्षायाः कृते...
(विश्वस्य वृत्तान्त: - सूरतम्)मुम्बई। बॉलीवुडस्य चर्चिताभिनेता साकिब सलीमस्य वूट सिलेक्ट इत्यस्य वेब-श्रृंखला क्रैकडॉउन इत्यस्य एकवर्षं पूर्णं जातम् । अत: साकिब...
(विश्वस्य वृत्तान्त: - सूरतम्)मुम्बई । (विश्वस्य वृत्तान्त:) कोरोना कालत: चलचित्राणि OTT माध्यमेन प्रसारितं भवन्ति । तदा एकाप्राप्तनूतनावार्तानुसारं गुजराती चलचित्रं "Raghu...
(प्रेषकः डो. धनंजय भंजः)तिरुपति। आन्ध्रप्रदेशस्य तिरुपतिनगरे केन्द्रीयसंस्कृतविद्यापीठे राष्ट्रीय सेवायोजना इत्यस्याः स्थापनादिनस्य समारोहः आयोजितः। विद्यापीठपरिसरे सप्तशाखानां विकाससेवाकार्येण मानवजातेः विकासः, राष्ट्रस्य निर्माणं...
केशोदनगरम् । प्राप्तवार्तानुसारं जूनागढ़ जनपदस्य केशोदनगरे गतदिवसे सर्वकारीय श्री एल के विद्यालये गुजरात माध्यमिक-उच्चमाध्यमिकश्च शिक्षणबॉर्ड इत्यस्य निर्वाचनं सुसंपन्नम्।