Top Story
- ‘द केरल स्टोरी’ इत्यस्य वेगः न स्थगितः, बक्स् आफिस् इत्यत्र २०० कोटिरूप्यकाणां सङ्ख्या लङ्घितवान्
- भवेत् सर्वसाधारणजनस्य संस्कृतभाषा
- श्रीदर्शनमहाविद्यालये बटुकानामभवत् उपनयनसंस्कार:
- राज्यमार्गपरिवहने 321 आधुनिक-बस- यानानां समावेशनम्
- बागेश्वरधामस्य धीरन्द्रशास्त्रिणः कार्यक्रमस्य सफलायने कार्यकर्तारः तत्पराः
Latest Stories
Miscellaneous
‘द केरल स्टोरी’ इत्यस्य वेगः न स्थगितः, बक्स् आफिस् इत्यत्र २०० कोटिरूप्यकाणां सङ्ख्या…
वार्ताहर: - जगदीश डाभी
नवदेहली । सुदीप्तो सेन: निर्देशितं चलच्चित्रं 'द केरल स्टोरी' प्रथमदिनात् एव बक्स् आफिस् इत्यत्र तीव्रव्यापारं…
Read More...
Read More...
भवेत् सर्वसाधारणजनस्य संस्कृतभाषा
(वार्ताहर: - जगदीश डाभी)
जोधपुरम् संस्कृतभारती राजस्थानक्षेत्रस्य सङ्गोष्ठी जोधपुरस्य लालसागरे सम्पना। सङ्गोष्ठ्यामस्यां अखिलभारतीय…
Read More...
Read More...
श्रीदर्शनमहाविद्यालये बटुकानामभवत् उपनयनसंस्कार:
(वार्ताहर:-कुलदीपमैन्दोला)
ऋषिकेश। टिहरीजनपदान्तर्गते श्रीराघवाचार्यद्वारास्थापिते शतवर्षपुरातने श्रीदर्शनमहाविद्यालये आयोक्ष्यमाणे…
Read More...
Read More...
राज्यमार्गपरिवहने 321 आधुनिक-बस- यानानां समावेशनम्
(विश्वस्य वृत्तान्तः - सूरतम्)
कर्णावती। केन्द्रीयगृहमन्त्री अमित शाहः गुजरातप्रदेशस्य परिदर्शनावसरे रविवासरीये कार्यक्रमे गान्धीनगर…
Read More...
Read More...
बागेश्वरधामस्य धीरन्द्रशास्त्रिणः कार्यक्रमस्य सफलायने कार्यकर्तारः तत्पराः
(विश्वस्य वृत्तान्तः - सूरतम्)
सूरतम्। चलितमासस्य 26 तमदिनाङ्के सूरतनगरे निलगिरी लिम्बायतक्षेत्रे विशालप्राङ्गणे बागेश्वरधाम दरबारस्य…
Read More...
Read More...
गोरखनाथमन्दिरस्य भ्रमणकाले दिवसः त्रयं यावत् निरन्तरं जनमानसेन सह मेलनं कृतवान् मुख्यमन्त्री
(विश्वस्य वृत्तान्तः)
गोरखपुर। जनमानसः प्रथमम् इत्यनेन भावैः मुख्यमन्त्रिणा योगिना आदित्यनाथेन गोरखपुरे भ्रमणकाले निरन्तरं तृतीयदिवसे…
Read More...
Read More...
पाणिनिसंस्कृतविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोह: इसरो अध्यक्ष: श्रीधरसोमनाथ: दीक्षन्तभाषणं…
(वार्तासंयोजकः डॉ. दिनेश चौबे)
उज्जयिनीस्थ महर्षिपाणिनि-संस्कृत-वैदिक-विश्वविद्यालयस्य चतुर्थ-दीक्षान्त-समारोहः मेमासस्य चतुर्विंशतितमे…
Read More...
Read More...